Since Gītopaniṣad is fully based on the principles of the Upaniṣads, it is not surprising to find this parallel passage in the Kaṭha Upaniṣad (1.2.7): śravaṇayāpi bahubhir yo na labhyaḥ śṛṇvanto ’pi bahavo yaṁ na vidyuḥ āścaryo vaktā kuśalo ’sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ