Goodreads helps you follow your favorite authors. Be the first to learn about new releases!
Start by following Life Science Publishing.
Showing 1-1 of 1
“ध्यानस्य उपायेन, श्रीओम् विश्वस्य सर्वान् गतिविधीन् दृश्यते, यदि कोऽपि उनकः भक्तः कठोरान् परिस्थितिं प्राप्नोति तर्हि श्रीओम् तेषां समस्यां समाधायति। श्रीओम् कस्यचित् भक्तस्य मृत्युपरीक्षायां सर्वदा यदि अस्ति तर्हि तस्य प्रति यत्र अधिक्षणे गत्वा, विश्वस्य सर्वेषु स्थानेषु आत्मशक्त्या प्राप्नोति।”
―
―




